#

#

या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नमः ॥ या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नमः ॥  या देवी सर्वभूतेषु लज्जारूपेण संस्थिता । नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नमः ॥  या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता । नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नमः 

Today is 19th September, 2025, Friday: आज 19, सितम्बर 2025, शुक्रवार है: आश्विन, कृष्णपक्ष, त्रॆयॊदशी, शुक्रवार: आश्विन, गट पछ, त्रुवाह, शॊकुरवार: Aswini Mass, Krishan Pakash, Triyodashmiyaam, Partamiyaam, Bargovaasra Sanayitaam: Month-Aswina Mass, Pakash-Krishan Pakash, Day- Triyodashi , Bargovar: श्री सप्तर्षि सम्वत 5101 Sapthrishi Samvat- 5101: Kashmiri Pandit Nirvasan Samvat-36, काशमीरी पंडित निर्वासन सम्वत 36: विक्रमी सम्वत -2082: Gregorian Calendar 2025, ईसवी – 2025: Online Chat
hits counter
त्रयोदशी का श्राद

Victorious

The Bhagavad Gita

But if he was born again and again, and again and again he was to die, even then, victorious man, do not grieve.

Mundaka Upanishad

Truth is victorious, never untruth. Truth is the way; truth is the goal of life, reached by sages who are free from self-will.