#

#

hits counter
चैत्र कृष्ण पक्ष, शुक्रवार, चर्तुथी

Atha Tripursundarisatotram अथ त्रिपुरसुन्दरीस्तोत्रम्

Atha Tripursundarisatotram अथ त्रिपुरसुन्दरीस्तोत्रम्

 

ॐ श्वेतपद्मासनारूढां शुद्धस्फटिकसन्निभाम्।

ध्यात्वा वाग्देवतां वन्दे देवीं त्रिपुरसुन्दरीम्। 1 ।

 

सर्वलोकप्रियकरीं सर्वलोकेषु संस्थिताम्।

सर्वेश्वर्यप्रदां वन्दे देवी त्रिपुरसुन्दरीम्। 2।

 

पद्मालयाँ पद्मपीठां पद्मासेवितपत्कजाम्। 

पद्मरागनिभां वन्दे देवीं त्रिपुरसुन्दरीम्। 3  

 

पञ्चबाण –धनुर्बाणन्पाशाङक्त्शधामिमाम्। 

पञ्चब्रह्ममयीं वन्दे देवीं त्रिपुरसुन्दरीम् । 4 ।

 

हृत्पुण्डरीकनिलयां षडास्यजननीमिमाम्। 

षट्कोणेषु स्थितां वन्दे देवीं त्रिपुरसुन्दरीम्। 5।

 

अष्टैश्वर्यमयाकारामष्टबाहुयुतायुधाम् ।

अष्टमूर्तिमयीं वन्दे देवीं त्रिपुरसुन्दरीम् । 6 ।

 

नवमाणिक्यमुकुटां नवमाणिक्यसेविताम् ।

नवयौवनगां वन्दे देवीं त्रिपुरसुन्दरीम् । 7 ।

 

काञ्चीधाममनोरम्यां काञ्चीधामविभूषिताम् ।

काञ्चीपुरीश्वरीं वन्दे देवीं त्रिपुरसुन्दरीम् । 8 ।

 

हरार्धभागनिलयामम्बाभिष्टार्थ-दायिनीम् ।

हरप्रियां निजां वन्दे देवीं त्रिपुरसुन्दरीम् ।।

 

                    ।। त्रिपुरसुन्दरीस्तोत्रम ।।