#

#

hits counter
चैत्र कृष्ण पक्ष, शुक्रवार, चर्तुथी

Atha Jawalastotram अथ ज्वालास्तोत्रम् ।

अथ ज्वालास्तोत्रम् ।

ॐ नताः स्तुतिपराः सर्वे यस्या नित्यं दिवौकसः ।

तमो हृत्वा शंकरस्य भूयात्सदाशिवा । 1 ।

 

श्रीसुन्दरी जगद्धात्री ज्वालाव्याप्तदिगन्तराम् ।

सुरै सिद्धैः स्तुतां भूपैः सुमुखीं नौम्यहं शिवाम् । 2 ।

 

दैत्यानां भटकोटिको टिमुकुटाटोपानधः कुर्वतीं विघ्रानां

कटकान्यतीव कटुकान्यापाटयन्तीं स्फुटम् ।

भक्तानामभयं वरं च दधतीं शान्तात्मनां सर्वदा

षड्वक्रेण जितां क्रियाविरहतो ज्वालामुखी नौम्यहम् । 3 ।  

 

ब्रह्माणं मधुकैटभौ वधपरो सन्त्रासयन्तौ परं

नानारूपधरावतीव भयदौ स्थूलोन्नतौ संयुगे। 

तौ हत्वा विनिवर्तितां कृतवतीं तन्मेदसा मेदिनीं

सर्वेषां शुभदायिनीं भगवतीं ज्वालमुखीं नौम्यहम्। 4 ।

 

सैन्यानां महिषासुरस्य मृतीदां सिंहाधिरुढां च तां नाना

काविशंष सौख्यजननि देहान्तरे संस्थिताम् बालामध्यमवृद्धरुपरमणिं

श्रीसुन्दरीं वैष्णवीं स्त्रीरुपेण जगद्विमोहनकरिं ज्वालामुखी नौम्यहम्। 5 ।  

 

देवानां भयदायकौसुकठिनौ शुम्भो निशुम्भस्तथा नानाशस्त्रधरौ

रिपु धृतीहरौ तौ चण्डमुण्डाकिंतौ।

संङ्ग्रामे ऽप्यपराजितौ रिपू धृतिहरौ द्वौ रक्तबीजान्वितौ

हत्वैवं सुबलां प्रसत्रवदनां ज्वालमुखीं नौम्यहम्। 6 ।  

 

संसारार्णवतारिणीं रविशशिकोटिप्रभां सुप्रभां

पापातंकनिवारिणी हरिहरब्रह्मादिभिः संस्तुताम्।

दारिद्रय्स्य विनाशिनीं सुकृतिनां जाड्यं हरन्तीं

भृशमज्ञानान्धमतेः कवित्वजननीं ज्वालामुखी नौम्यहम् । 7 ।   

 

रत्नपंचकनामानं श्रीसुन्दर्याः स्तवं वरम्। 

अव्याकुलम् यः पठति सोऽभिष्टां सिद्धिमान्पुयात् । 8।

 

ज्वालामुखी महाज्वाले ज्वाला पिङग्ललोचने। 

ज्वालातेजी महातेजी ज्वालामुखी नमोस्तु ते।।            

                    इति ज्वालामुखीस्तोत्रम् ।।