लीलारब्ध स्थापित् - गौरी स्तुतिः  

                            लीलारब्ध स्थापित् - गौरी स्तुतिः  

ॐ लीलारब्ध स्थापित् लुप्त अखिल लोकान् , लोकातीतैः योगिभिर् अन्तर् हृदि मृव्याम् !

बालादित्य श्रेणि समान द्युतिपुंजाम् , गौरीम् अम्बाम् अम्बु-रूह अक्षीम् अहम् ईड़े  ||1

 

आशा पाश क्लेश विनाशम् विदधानां , पादाम्भोज ध्यान पराणां पुरुषाणाम् ।

ईशीम् ईशाङ्ग अर्थ हरां तां तनुमध्याम् , गौरीम् अम्बाम् अम्बु-रूह अक्षीम् अहम् ईड़े ||2

 

प्रत्याहार ध्यान समाधि स्थित भाजां, नित्यं चित्ते निवृत काष्ठां कलयन्तीम् ।

सत्य ज्ञान आनन्द मयीं तां तड़ित् आभाम् , गौरीम् अम्बाम् अम्बु-रूह अक्षीम् अहम् ईड़े || 3

 

चन्द्रा-पीड़ा आनन्दित मन्द स्मितवक्त्रां, चन्द्रापीड़ाअलंकृत लोला अलक भाराम् ।

इन्द्र उपेन्द्र आदि अर्चित पादाम्भुज युगमाम् गौरीम् अम्बाम् अम्बु- रूह अक्षीम् अहम् ईड़े || 4

 

नानाकारै शक्ति कदम्बै भुवनानि, व्याप्य स्वैरं क्रीडति याअसौ स्वयं एका ।

कल्याणी तां कल्पलतां अनित भाजां, गौरीम् अम्बाम् अम्बु-रूह अक्षीम् अहम् ईड़े || 5

 

भूला धारात् उत्थित वन्तीऺ विधि रन्ध्रं, सौर चान्द्रं धाम विहाय ज्वलित अंगीम् ।

स्थूलां सूक्ष्मां सूक्ष्मतरां ताम् अभिवन्द्यां, , गौरीम् अम्बाम् अम्बु-रूह अक्षीम् अहम् ईडे || 6

 

 

आदि क्षान्ताम् अक्षर मूर्त्या विलसन्तीम्, भूते भूते भूत-कदम्बं प्रसवि त्रीम् ।

शब्द ब्रह्म-आनन्द मयींताम् अभिरामां, गौरीम् अम्बाम् अम्बु-रूह अक्षीम अहम ईडे || 7

 

यस्याः कुक्षौ लीनं अखण्ड जगत्-अण्डं, भूयो भूयः प्रादुर अभूत अक्षतं एव ।

भर्त्रा सार्ध तां स्फटिकादौ विहरन्तीम्, गौरीम् अम्बाम् अम्बु-रूह अक्षीम् अहम् ईड़े ।। 8.

 

यष्टयां एतत्प्रोतम् अशेषं मणिमाला, सूत्रे यत् वत् क्वापि चरं च अपि अचरं च ।

तां अध्यात्म ज्ञान पदव्या गमनीयां , गौरीम् अम्बाम् अम्बु-रूह अक्षीम् अहम् ईडे ।। 9

 

नित्यः सत्यो निष्फल एको जगत् ईशः साक्षी यस्याः सर्गविधौ संहरणे च ।

विश्व त्रान क्रीडन शीलां शिव पत्नी, गौरीम् अम्बाम् अम्बु-रूह अक्षीम् अहम् ईड़े || 10

 

प्रातः काले भावविशुद्धिं विदधानो, भक्तया नित्यं जल्पति गौरी दशकं यः।

वाचां सिद्धिं सम्पति उच्चै शिव भक्तिं, तस्य अवश्यं पर्वत पुत्री विदधाति ।। 11

(सस्कृत व्याकरण के नियमों के अनुसार शुद्ध लिखा गया है)

Compiled By: Sh. Yogeshwar Hali Ji