#

#

hits counter
चैत्र कृष्ण पक्ष, शुक्रवार, चर्तुथी

Nirvanashtakam निर्वाणषट्कम्

निर्वाणषट्कम्

मनोबुद्धयहंकारचित्तानि नाहं  न च श्रोत्रजिहृे न च घ्राणनेत्रे।

न च व्योमभूमी न तेजो न वायु- श्चिनन्दरूपः शिवोऽहं शिवोऽहम् ।।

 

न च प्राणसंज्ञो न वै पंचवायु- र्न वा सप्तधातुर्न वा पंचकोषाः।

न वाक्पाणिपादं न चोपस्थपायू चिदानन्दरूपः शिवोऽहं शिवोऽहम्।।

 

न मे द्वेषरागौ न मे लोभमोहौ  मदो नैव मे नैव मात्सर्यभावः।

न धर्मो न चार्थो न कामो न मोक्ष - श्चिदानन्दरूपः शिवोऽहं शिवोऽहं शिवोऽहम्।।

 

न पुण्यं न पापं न सौख्यं न दुःखं  न मंत्रो न तीर्थ न वेदा न यज्ञाः।

अहं भोजनं नैव भोज्यं न भोक्ता  चिदानन्दरूपः शिवोऽहं शिवोऽहम्।।

 

न मृत्युर्न शंका न मे जातिभेदः  पिता नैव मे नैव माता न जन्म।

न बन्धुर्न मित्रं गुरूनैंव शिष्य- श्चिदानन्दरूपः शिवोऽहं शिवाऽहम्।।

 

अहं निर्विकल्पो निराकाररूपो  विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्।

सदा मे समत्वं न मुक्तिर्न बन्धः चिदानन्दरूपः शिवोऽहं शिवोऽहम्।।