Achutashtakam अच्युताष्टकम्

      अच्युताष्टकम् 
अच्युतं केशवं रामनारायणंए 
कृष्णदामोदरं वासुदेवं हरिम्। 
श्रीधरं माधवं गोपिका वल्लभंए 
जानकी नायकं रामचन्द्रं भजे।। 
अच्युतं केशवं सत्य.भा.माधवंए 
माधवंए श्रीधरं राधिकाऽराधितम्। 
इन्दिरा मन्दिरं चेतसा सुन्दरंए 
देवकी नन्दनं नन्दनं सन्दधे।। 
विष्णवे जिष्णवे शंखिने चक्रिणेए 
रुक्मिणी रागिणे जानकी जानये। 
वल्लवी.वल्लभा . याऽर्चिता . यात्मनेए
कंस . विध्वंसिने . वंशिने . ते . नमः।। 
कृष्ण गोविन्द हे राम नारायणए 
श्रीपते वासुदेवाजित श्रीनिधे। 
अच्युतानन्त हे माध्वाधोक्षजए 
द्वारका नायक द्रौपदी रक्षक।।  
राक्षस . क्षोभितः . सीतया . शोभितोए 
दण्डकारण्य . भू . पुण्यता . कारणरू
लक्ष्मणेनाऽन्वितो . वानरैः . सेवितो 
गस्त्य . सम्पूजितो. राघवः. पातु. माम्॥ 
धेनुकारिष्टको . ऽनिष्टकृत् . द्वेषिणांए 
केशिहा . कंसहृत् . वंशिका . वादिकः। 
पूतना कोपक रू सूरजा खेलनोए 
बाल गोपालकः पातु मां सर्वदा।। 
विद्युत द्योतवान्. प्रस्फुरत्. वाससंए 
प्रावृडम् . भोदवत् . प्रोल्लसत् . विग्रहम्। 
वन्यया मालया शोभितोर रू स्थलं ए 
लोहितांघ्रिद्वयं वारिजाक्षं भजे॥ 
कुञ्चितैः कुन्तलैः . भाजमा . नानं ए 
रत्न. मौलिं . लसत् . कुण्डले . गण्डयोः। 
हारकेयूरकं . कंकण . प्रोज्ज्वलं ए 
किंकिणीं. अंजुलं . श्यामलं .तं.भजे॥ 
अच्युतस्याष्टकं यः पठेत् . इष्टदं ए 
प्रेमतः . प्रत्यहं . पूरुषः . सस्पृहम्। 
वृत्ततः सुन्दरं कर्तृ विश्वम्भरं 
तस्य वश्यो हरिर्जायते सत्त्वरम्॥