Atha Shani Stotram अथ शनि स्तोत्रम्

Atha  Shani Stotram अथ शनि स्तोत्रम्

नीलाञ्जनसमाभासं रविपुत्रम् यमाग्रजम् ।।

छायामार्तण्ड सम्भूतं तं नमामि शनैश्चरम् ।।

सूर्यपुत्रो दीर्घदेहो, विशालाक्षः शिवप्रियः ।।

मंदाचारः प्रसन्नात्मा, पीड़ां दहतु मे शनिः ।।

 

श्री शनिदेवाऽस्तुति

नमो मार्तण्ड सुपुत्रम् बलिष्ठं , नमो छायातीतं हरन्तं अरिष्टम् ।

नमो रौद्ररूपं अनूपं अखण्डं , नमो मोय बभु्रं नमो आरि चण्डम् ।

नमो मन्द कृष्णं नमो पिप्पलाभं , नमो सूर्य कान्तं प्रभावं सुवरणं ।

नमो भद्र मेषं नमो पिंगलाक्षं , नमो नील पद्म नमो सुख्य साख्यम् ।    

नमो भील रूपं नमो वक्रद्रष्टं , नमो मेघ आभं प्रभावम् सुदृष्टम् ।

नमो नील वस्त्रम् बुधस्तं सुचक्रम् । नमो ब्रजदण्डं ध्रुवं सुवक्रम् ।

नमो देव शनिश्चर आनन्द दातं नमो सौख्य सुक्खं धरूं पादमाथम् ।।

 

 

अथ शनि - मंगल स्तोत्रम्

मन्दः कृष्णनिभस्तु पश्चिममुखः सौराष्ट्रक : काश्यपः

स्वामी माकरकुंभ ब्योर्तुध - सितौ मित्रे समश्चांङ्गिराः ।

स्थान पश्चिमदिक् प्रजापति - यमौ देवौ धनुष्यासनः |

षट्त्रिस्थ : शुभ - कृच्छनी रवि - सुत : कुर्यात् सदा मंगलम् ।