Sriram Raksha Stotram ॐ श्रीरामरक्षास्तोत्रम्   

ॐ Sriram Raksha Stotram ॐ श्रीरामरक्षास्तोत्रम्   

' रामरक्षाकवच ' की सिद्धि की विधि नवरात्र में प्रतिदिन नौ दिनों तक ब्राहा मुहूर्त में नित्य कर्म तथा स्नानादि से निवृत्त हो शुद्ध वस्त्र धारणकर कुशा के आसन पर सुखासन लगाकर बैठ जाइये । भगवान् श्रीराम के कल्याणकारी स्वरूप में चित्त को एकाग्र करके इस महान् फलदायी स्तोत्र का कम - से - कम ग्यारह बार और यदि यह न हो सके तो सात बार नियमित रूप से प्रतिदिन पाठ कीजिये । पाठ करने वाले की श्रीराम की शक्तियों के प्रति जितनी अखण्ड श्रद्धा होगी, उतना ही फल प्राप्त होगा । वैसे ' रामरक्षाकवच ' कुछ लंबा है , पर इस संक्षिप्त रूप से भी काम चल सकता है । पूर्ण शान्ति और विश्वास से इसका जाप होना चाहिये, यहाँ तक कि यह कण्ठस्थ हो जाय ।

विनियोगः

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः श्रीरामचन्द्रो देवता अनुष्टुप् छन्दः सीता शक्तिः श्रीमान् हनुमान् कीलकं श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ।

ध्यानम्

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् वामाङ्गारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालंकारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ।।

 

स्तोत्रम्

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम्।। 1 ।।

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्।। 2 ।।

सासितूर्णधनुर्बाणपाणिं नक्तंचरान्तकम् ।

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ।। ३ ।।

रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम् ।

शिरो मे राघवः पातु भालं दशरथात्मजः ।। ४ ।।

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ।। ५ ।।

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः।।६ ।।

करौ सीतापति : पातु हृदयं जामदग्न्यजित् ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ।।७ ।।

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।

ऊरू रघूत्तमः पातु रक्षः कुलविनाशकृत्।।८ ।।

जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ।

पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः।।६ ।।

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत्।।१० ।।

पातालभूतलव्योमचारिणश्छद्मचारिणः

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ।।११ ।।

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।

नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति।।१२ ।।

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः।।१३ ।।

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् ।।

अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम्।।१४ ।।

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः।।१५ ।।

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः।।१६ ।।

 

 

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।

पुण्डरीकविशालाक्षी चीरकृष्णाजिनाम्बरौ ।। १७ ।।

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ।। १८ ।।

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ।।१६ ।।

आत्तसज्जधनुषाविषुस्पृशा वक्षयाशुगनिषङ्गसङ्गिनौ ।

रक्षणाय मम रामलक्ष्मणा - वग्रतः पथि सदैव गच्छताम्।।२० ।।

संनद्धः कवची खङ्गी चापबाणधरो युवा ।

गच्छन् मनोरथान्नश्च रामः पातु सलक्ष्मणः।।२१ ।।

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ।। २२ ।।

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।

जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ।। २३ ।।

इत्येतानि जपन् नित्यं मद्भक्तः श्रद्धयान्वितः ।

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः।।२४ ।।

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः ।।२५ ।।

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।

राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शान्तमूर्ति

वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम्।।२६ ।।

रामाय रामभद्राय रामचन्द्राय वेधसे ।

 

रघुनाथाय नाथाय सीतायाः पतये नमः ।। २७ ।।

श्रीराम राम रघुनन्दन राम राम , श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम , श्रीराम राम शरणं भव राम राम।।२८ ॥

 

जय श्रीरामचन्द्रचरणौ मनसा स्मरामि ,

श्रीरामचन्द्रचरणौ वचसा गृणामि ।

श्रीरामचन्द्रचरणौ शिरसा नमामि ,

श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ।। २६ ।।

माता रामो मत्पिता रामचन्द्रः ,

स्वामी रामो मत्सखा रामचन्द्रः । -

सर्वस्वं मे रामचन्द्रो दयालु

र्नान्यं जाने नैव जाने न जाने ॥३० ॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम्।।३१ ।।

लोकाभिरामं रणरङ्गधीरं , राजीवनेत्रं रघुवंशनाथम् ।

कारुण्यरूपं करुणाकरं तं , श्रीरामचन्द्रं शरणं प्रपद्ये ।। ३२ ।।

मनोजवं मारुततुल्यवेगं , जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ।। ३३ ।।

कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ।। ३४ ।।

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ।। ३५ ।।

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानां रामरामेति गर्जनम् ।। ३६ ।।

रामो राजमणिः सदा विजयते रामं रमेशं भजे

रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।

रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं

रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ।। ३७ ।।

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्रनाम तत्तुल्यं रामनाम वरानने।।३८ ।।

।। इति श्रीबुधकौशिकमुनिविरचितं श्रीरामरक्षास्तोत्र सम्पूर्णम् ।।