Vishnu Prarthna   विष्णु प्रार्थना
                
            
            
            
            
            
                
                
                    
                        
						
						
						  
                                        
        
                                                 
	 
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं।
विश्वाधारं गगनसद्रश्यं मेघवर्णं शुभांगम्।
लक्ष्मी कान्तं कमलनयनं योगिभिध्र्यान गम्यं।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्।1।
यस्य हस्ते गदा चक्रं गुरुडो यस्य वाहनं।
शंखः करतले यस्य स मे विष्णुः प्रसीदतु।2।
यद्वल्ये यश्च कौमारे यत् यौवने कृतं मया,
वयः परिणतौ यश्च यक्ष्च जन्मात्तरेषुच।
कर्मणा मनसा वाचा यापापं समुव£जंत
तन्नारायण गोविन्द क्षमस्व गुरुडध्वज।3।
त्वमेव माता च पिता त्वमेच,  
त्वमेव बन्धुश्च सखस्त्वमेव
त्वमेव विद्या द्रविणं त्वमेव,
त्वमेव सर्वं मम देव देव।4।
तत्रौव गंगा यमुना चवेणी,
गोदावरी सिंधु सरस्वती च,
सर्वाणि तीर्थानि वसन्ति तत्रा,
यत्रोच्युतोदार कथा प्रसंगा।5।
नमामि नारायण पादपंकजं
करोमि नारायण पूजनं सदा।
वदामि नारायण नाम निर्मलं,
स्मरामि नारायण तत्वम् अव्ययम।6।
गो कोटिदानं ग्रहणेषु, काशी,
प्रयागं गंगाऽयुतकल्पवासः।
यज्ञायतं मेरु सुवर्णदानं,
गोविंदनाम्ना न कदापि तुल्यम्।7।
ध्येयः सदा सवितृमण्डल मध्यवर्ती
नारायणः सरसिजासन-सन्निविष्ठः।
केयूरवान-कनक-कुण्डलवान्-किरीटी
हारी हिरण्य-वपुर्धृत शङ्खचक्र।8।
करार बिन्देन पदारबिन्दं
मुखारबिन्दं विनिवेश्ययन्तं।
अश्वत्थपत्रास्य पुटेशन,
बालं मुकन्दं मनसा स्मारामि।9।
गोविन्द गोविन्द हरे मुरारे,
गोविन्द गोविन्द रथांगपाणे।
गोविन्द गोविन्द मुकुंद कृष्ण,
गोविन्द गोविन्द नमो नमस्ते ।10।
 
 
 
						 
						
                            
                                
                                
                                
                                
                                
						        
						        
						        
						        
						        
						        
						        
						        
                            
                            
                         
                     
                
                
             
            
            
            
            
            
            
                
                    © 2017 -  - All Rights Reserved