Linga Ashtakam  ॐ  श्री लिङ्गाष्टकम्

 Sri Linga Ashtakam  श्री लिङ्गाष्टकम्

ब्रह्मामुरारिसुरार्चितलिंगम् निर्मलभाषितशोभितलिङ्गम् ।

जन्मजदुःखविनाशकलिङ्गम् तत्प्रणमामिसदाशिवलिङ्गम्।। 1 ।।

देवमुनिप्रवरार्चितलिङ्गम् कामदहंकरुणाकरलिङ्गम्

रावणदर्पविनाशनलिङ्गम् तत्प्रणमामिसदाशिवलिङ्गम् ।। 2 ।।

सर्वसुगन्धिसुलेपितलिङ्गम् बुद्धिविवर्धनकारणलिङ्गम्

 सिद्धसुरासुरवन्दितलिङ्गम् तत्प्रणमामिसदाशिवलिङ्गम् ।। 3 ।।

कनकमहामणिभूषितलिङ्गम् फणिमणिवेष्टितशोभितलिङ्गम्

दक्षसयज्ञविनाशनलिङ्गम् तत्प्रणमामिसदाशिवलिङ्गम् ।। 4 ।।

कुंकुमचन्दनलेपितलिङ्गम् पंकजहारसुशोभितलिङ्गम्

संचितपापविनाशनलिङ्गम् तत्प्रणमामिसदाशिवलिङ्गम् ।। 5 ।।

देवगणार्चितसेवितलिङ्गम् भावैभक्तिभिरेवचलिङ्गम्

दिनकरकोटिप्रभाकरलिङ्गम् तत्प्रणमामिसदाशिवलिङ्गम् ।। 6 ।।

अष्टदलोपरिवेष्टितलिङ्गम् सर्वसमुदभवकारणलिङ्गम्

अष्टदरिद्रविनाशितलिङ्गम् तत्प्रणमामिसदाशिवलिङ्गम् ।। 7 ।।

सुरगुरुसुरवरपूजितलिङ्गम् सुरवरपुण्यसदार्चितलिङ्गम्

परात्परपरमात्मकलिङ्गम् तत्प्रणमामिसदाशिवलिङ्गम् ।। 8 ।।

लिंगाष्टकमिदं पुण्यं यः पठेच्छिव सन्निधौ

शिवलोकमवाप्नोति शिवेन सह मोदते।। 9 ।।