Kartekey Satotram श्री कार्तिकेय स्तोत्र

योगीश्वरो महासेनः कार्तिकेयोऽग्निन्दनः।

स्कन्द कुमारः सेनानी स्वामी शड.करसम्भव ।। 1।।

गाग्ड.यस्ताम्रडचूडश्व ब्रह्मचारी शिखिध्वजः।

तारकारिरूमापुत्रः  क्रोञ्चरिश्व षडाननः।। 2।।

शब्द ब्रह्मसमुद्रश्व सिद्धः सारस्वतो गुहः ।

सनत्कुमारो भगवान् भोगमोक्ष फलप्रदः।। 3।।

शरजन्मा गणाधीशपूर्वजो  मुक्ति मार्ग कृत् ।

सर्वागम प्रणेता च वा िञ्छतार्थप्रदर्शन:।। 4।।

अष्टविंशतिनामानि मदीयानीति यः पठेत्।

प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत।। 5।।

महामन्त्रामयानीति मम नामानुकीर्तनम्।

महाप्रज्ञामवाप्नोति नाऽत्र कार्या विचारणा।। 6।।

।। इति श्री रूद्रयामले प्रज्ञाविवर्धनाख्यं कार्तिकेयस्तोत्रं सम्पूर्णम।।